The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


surapatiprārthanāpītasakalasāgarasalilasya
सुरपतिप्रार्थनापीतसकलसागरसलिलस्य

sura
[sura]{ iic.}
1.1
{ Compound }
pati
[pati]{ iic.}
2.1
{ Compound }
prārthana
[prārthana]{ iic.}
3.1
{ Compound }
āpīta
[ā-pīta_1 { pp. }[ā-pā_1]]{ iic.}
4.1
{ Compound }
sakala
[sakala]{ iic.}
5.1
{ Compound }
sāgara
[sāgara]{ iic.}
6.1
{ Compound }
salilasya
[salila]{ m. sg. g.}
7.1
{ [M]'s }


सुर पति प्रार्थन आपीत सकल सागर सलिलस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria